
श्रीबद्रीनारायण (शालिग्राम) पूजन
स्कंद पुराण में बद्रीनाथ मंदिर का उल्लेख करते हुए लिखा हुआ है कि “बहुनि सन्ति तीर्थानि दिव्य भूमि रसातले, बद्री सदृष्य तीर्थ न भूतो न भविष्ययति:॥” जिसका अर्थ है तीनों लोकों स्वर्ग, पृथ्वी और पाताल में बहुत सारे तीर्थ हैं, लेकिन उनमें से कोई भी बद्रीनाथ जैसा तीर्थ (धाम) नहीं है, और ना कभी भविष्य में होगा।
मनुष्य को अपने जीवन में एक बार श्री बद्रीनाथ धाम उत्तराखंड में दर्शन करने अवश्य जाना चाहिए, जो बद्रीनाथ धाम जाने में असमर्थ हैं उन्हें घर पर ही शालिग्राम की पूजा करनी चाहिए क्योंकि शालिग्राम साक्षात श्री बद्रीनारायण स्वरूप भगवान ही हैं। इसलिये इनमें प्राण-प्रतिष्ठा आदि संस्कारों की आवश्यकता नहीं होती। इनकी पूजा में आवाहन और विसर्जन भी नहीं होता। इनके साथ देवी भगवती तुलसी का नित्य संयोग माना गया है। शयन के समय तुलसी- पत्र को शालग्राम शिला से हटाकर पार्श्व में रख दिया जाता है। जहाँ शालग्राम शिला होती है, वहाँ सभी तीर्थ और भुक्ति-मुक्ति का वास होता है। शालग्राम का चरणोदक सभी तीर्थों से अधिक पवित्र माना गया है। शालग्राम की पूजा सम संख्या में अच्छी मानी जाती है । किन्तु सम- संख्या में दो शालग्रामों का निषेध है। एक शालग्राम की पूजा का विधान है। । शालिग्राम के साथ द्वारावती-शिला भी रखी जाती है । व्रत, दान प्रतिष्ठा, श्राद्धादि कार्यों में शालिग्राम का सांनिध्य विशेष फलप्रद होता है। बद्रीनारायण पूजा अथवा शालिग्राम की नित्य पूजा में पुरुषसूक्त का पाठ करते हुए पञ्चामृत व शुद्ध जल से अभिषेक स्नान कराकर तुलसीदल के साथ किसी सिंहासन अथवा यथास्थान पात्रादि में विराजमान करा कर पूजा की जाती है। शालिग्राम में भगवान विष्णु (बद्रीनारायण) की नित्य संनिधि रहती है, इसलिए उनका आवाहन नहीं होता । (अन्य प्रतिमाओं में प्रतिष्ठा पूर्वक आवाहन करे)
।। पूजन विधि ।।
संकल्प – ॐ विष्णुः ३ अद्येह० अमुकोऽहं श्रुतिस्मति पुराणोक्त वेदोक्त फलावाप्तये सकल मनोवांछित सिद्धिद्वारा भगवान श्रीबद्रीनारायण (शालग्राम) देवस्य यथालब्धोपचारैः पूजनं करिष्ये।
पूजन का संकल्प कर हाथ में पुष्प लेकर गणपति-गौरी का स्मरण करके भगवान बद्रीनारायण का इस प्रकार ध्यान-पूजन करना चाहिए-
ध्यान- नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुधारिणे नमः ।।
आवाहनम्- ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सभूमि सर्व तस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ।।१।।
दामोदर समागच्छ लक्ष्म्या सह जगत्पते । इमां मया कृतां पूजां गृहाण सुरसत्तम ।
ॐ श्री बद्रीनारायणाय नमः । पुष्पम् समर्पयामि ।।
आसनम् – पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्ने नाति रोहति ॥२॥
ॐ वरं देहि सुरश्रेष्ठ दासोऽहं तव सर्वदा । आसनं देव देवेश गृहाण पुरुषोत्तम ।।
आसनं समर्पयामि, आसन के लिए पुष्प समर्पित करें ।।
पाद्यम्- एतावानस्य महिमातो ज्या याँश्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामतं दिवि ।।३।।
ॐ नारायण नमस्तेऽस्तु नरकार्णव तारक । पाद्यं गृहाण देवेश मम सौख्यं विवर्द्धय ।।
ॐ श्री बद्रीनारायणाय नमः । पाद्यम् समर्पयामि । (अचमनी से जल छोडे)
अर्घ्यम्- त्रिपादूर्ध्व उतैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्सा शना न शने अभि । ४।।
व्यक्ताव्यक्त स्वरुपाय हृषीकपतये नम। मयानिवेदितं भक्त्या गृहाणार्ध्यं नमोऽस्तुते।।
ॐ श्री बद्रीनारायणाय नमः । हस्तयोरर्घ्यं समर्पयामि । (अर्घ्य का जल छोड़े।)
आचमन- ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद् भूमि मथोपुरः ।।५।।
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वरः ।।
ॐ श्री बद्रीनारायणाय नमः । (आचमन के लिए जल समर्पित करें।)
स्नान- ॐ तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूंस्ताँश्चक्रे वायव्या नारण्या ग्राम्याश्च ये ।।६।।
गंगा च यमुना चैव चन्द्रभागा सरस्वती । कृष्णाच गौमती वेणी क्षिप्रासिन्धुस्तथैव च ।। तापी पयोष्णी रेवा च ताभ्यो नीरं समाहृतम् । प्रसन्नो भव देवेश कुरु स्नानं जगत्पते ॥ ॐ श्री बद्रीनारायणाय नमः। स्नानीयं जलं समर्पयामि (जल से स्नान करावें)
स्नानाङ्ग आचमन – ॐ श्री बद्रीनारायणाय नमः । स्नानान्ते आचमनीयं जलं समर्पयामि। (स्नान के बाद आचमनीय जल समर्पित करें)।
दुग्धस्नान- ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः। पयस्वतीः प्रदिशः सन्तु मह्यम् ।।
कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।।
ॐ श्री बद्रीनारायणाय नमः। पयः स्नानं समर्पयामि।
(दूध से स्नान कराये पुनः शुद्ध जल से स्नान कराये ) ।
दधिस्नान- ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्रण आयू ँ षि तारिषत् ।।
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।
ॐ श्री बद्रीनारायणाय नमः। दधि स्नानं समर्पयामि।
(दही से स्नान कराये पुनः शुद्ध जल से स्नान कराये ) ।
घृतस्नान- ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम। अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।।
नवनीत समुत्पन्नं सर्वसंतोष कारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । घृत स्नानं समर्पयामि।
(घृत से स्नान कराये पुनः शुद्ध जल से स्नान कराये ) ।
मधुस्नान- ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः ।। मधु नक्त मुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः पिता ।। मधुमान्नो वनस्पतिर्मधु माँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ।।
पुष्परेणु समुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिह्यताम् ।
ॐ श्री बद्रीनारायणाय नमः । मधु स्नानं समर्पयामि ।
(मधु से स्नान कराये पुनः शुद्ध जल से स्नान कराये ) ।
शर्करास्नान- ॐ अपा गुंग रसमुद्वयस गुंग सूर्ये सन्त गुंग समाहितम् । अपा गुंग रसस्य यो रसस्तं वो गृहणाम्युत्तम मुपयाम गृहीतोऽसीन्द्राय त्वा जुष्टं गृहणाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।।
इक्षुरससमुद्भूतां शर्करा पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । शर्करा स्नानं समर्पयामि।
(शर्करा से स्नान कराये पुनः शुद्ध जल से स्नान कराये ) ।
पंचामृत स्नानम्- ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ।।
पयो दधि घृतं चैव मधु च शर्करयान्वितम् ।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ।
ॐ श्री बद्रीनारायणाय नमः । पञ्चामृत स्नानं समर्पयामि।।
(पञ्चामृत से स्नान कराने के बाद शुद्ध जल से स्नान कराये ) ।
गन्धोदकस्नान- ॐ अशुना ते शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ।।
मलयाचल सम्भूत चन्दनेन विमिश्रितम् ।
इदं गन्धोदक कुडकुमाक्तं नु गृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । गन्धोदक स्नानं समर्पयामि।
(केशरमिश्रित चन्दन जल से स्नान कराये)।
शुद्धोदकस्नान- ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्वेतः श्वेताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपाः पार्जन्याः।।
परमानन्द बोधाब्धिनिमग्न निजमूत्तेये ।
सांगोपांगमिदं स्नानं कल्पयामि प्रसीद मे ।।
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्वदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । शुद्धोदक स्नानं समर्पयामि।
शुद्ध जल से स्नान कराये तदनन्दर आचमनीय जल समर्पित करें। ॐ श्री बद्रीनारायणाय नमः । स्नानांगमाचमनीयम् समर्पयामि।
अभिषेक- गन्धाक्षत, जौ, तुलसीदल-पत्र समर्पित करके पुरुषसूक्त का पाठ करते हुए घण्टानाद पूर्वक शुद्ध जल तथा तिर्थो के जल से भगवान का अभिषेक करना चाहिए। पुरुषसूक्त –
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि गुंग् सर्व तस पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ।।१।।
पुरुष एवेद गुंग् सर्वं यद्भूतं यच्च भाव्यम् ।
उता मृतत्वस्ये शानो यदन्ने नाति रोहति ।।२।।
एतावानस्य महिमातो ज्या याँश्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामलं. दिवि ।।३।।
त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहा भवत् पुनः ।
ततो विष्वङ् व्यक्रामत् सा शना न शने अभि ।।४।।
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद् भूमि मथोपुरः ।।५।।
तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूंस्ताँश्चक्रे वायव्या नारण्या ग्राम्याश्च ये ।।६।।
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा गुंग् सि जज्ञिरे तस्माद्यजुस् तस्मादजायत ।।७।।
तस्मा दश्वा अजायन्त ये के चो भयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ।। ८ ।।
तं यज्ञं वर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ।। ९ ।।
यत् पुरुषं व्यदधुः कतिधा व्य कल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरु पादा उच्यते ।।१०।।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरु तदस्य यद् वैश्यः पदभ्या गुंग् शूद्रो अजायत ।।११।।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद् वायुश्च प्राणश्च मुखा दग्निरजायत ।।१२।।
नाभ्या आसीदन्तरिक्ष गुंग् शीर्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ।।१३।।
यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तो ऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।१४।।
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृता ।
देवा यद्यज्ञं तन्वाना अब्रध्नन् पुरुषं पशुम् ।।१५।।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।१६।।
अगंप्रोक्षणम् – स्वच्छ वस्त्र से पोंछकर शेष पूजा करनी चाहिये । वस्त्रोपवस्त्रम्-दो पीले वस्त्र।
वस्त्र- तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दा गुंग् सि जज्ञिरे तस्माद्यजुस् तस्मादजायत ।।
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।।
ॐ श्री बद्रीनारायणाय नमः । वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि। (वस्त्र चढ़ाये, पुनः अचमनीय जल दे।)
उपवस्त्र- ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्वः । वासो अग्ने विश्वरुप सं व्ययस्व विभावसो ।।
उपवस्त्रं प्रयच्छामि देवाय परमात्मने।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ।।
ॐ श्री बद्रीनारायणाय नमः । उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं च समर्पयामि । (उपवस्त्र चढ़ाये तथा अचमनीय जल समर्पित करें।)
यज्ञोपवीत- तस्मा दश्वा अजायन्त ये के चो भयादतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ।।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर ।।
ॐ श्री बद्रीनारायणाय नमः । यज्ञोपवीतं समर्पयामि यज्ञोपवीतान्ते आचमनीयं जलं च समर्पयामि। (यज्ञोपवीत अर्पण करें, आचमनीय जल दें)
गन्धम्- तं यज्ञं वर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ।।
श्री खण्ड चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । चन्दनं समर्पयामि । (मलय चन्दन चढ़ाये)
अक्षत- (अक्षत के स्थान पर श्वेत तिल या जौ चढ़ावें)-
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ।।
अक्षतान्धवलान्देव सुरगन्धर्व पूजित ।
सर्व देव नमस्कार्य गृहाण मदनुग्रहात ।।
ॐ श्री बद्रीनारायणाय नमः । अक्षतस्थाने श्वेततिलान् समर्पयामि । (श्वेत तिल चढ़ाये । चढ़ाये)
पुष्पाणि – ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्। समूढमस्य सुरे स्वाहा।।
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः । पुष्पं पुष्पमालां च समर्पयामि। (पुष्प और पुष्पमालाओंसे अलङकृत करें।
आवरणपूजा- (गन्धाक्षत पुष्प से विष्णु (बद्रीनारायण) के १४ आवरण (देवता) ॐ ब्रह्मणे नमः । ॐ जयन्ताय नमः । ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । ॐ अप्सरोगणेभ्यो नमः । ॐ गन्धर्वेभ्यो नमः । ॐ गुह्यकेभ्यो नमः । ॐ विद्याधरेभ्यो नमः ।
अगं पूजा- (जौ से)- ॐ दामोदराय नमः पादौ पूजयामि । ॐ माधवाय नमः जानुनी पूजयामि । ॐ कामपतये नमः गुह्यं पूजयामि (उदकस्पर्शः) ॐ वामन मूर्त्तये नमः कटिं पूजयामि । ॐ पद्मनाभाय नमः नाभिं पूजायामि । ॐ विश्व मूर्त्तये नमः उदरं पूजयामि । ॐ ज्ञानगम्याय नमः हृदयं पूजयामि । ॐ नारायणाय नमः कण्ठं पूजयामि । ॐ सहस्र बाहवे नमः बाहूं पूजयामि । ॐ उरगाय नमः ललाटं पूजयामि । ॐ नागेश्वराय नमः नासिकां पूजयामि। ॐ श्रवणेशाय नमः श्रवणे पूजयामि ॐ सर्वकामदाय नमः शिखां पूजयामि । ॐ सहस्रशीर्ष्णे नमः शिरं पूजयामि । ॐ सर्वरुपिणे नमः सर्वांगं पूजयामि ।
तुलसी दल- यत् पुरुषं व्यदधुः कतिधा व्य कल्पयन् । मुखं किमस्यासीत् किं बाहू किमूरु पादा उच्यते ।।
(२४ तुलसी पत्र अर्पण करें)- ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ कृष्णाय नमः । ॐ प्रणवाय नमः || तुलसीं हेमरुपां च रत्नरुपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ।। ॐ श्री बद्रीनारायणाय नमः ।। तुलसीदलं तुलसीमञ्जरीं च समर्पयामि। (तुलसीदल तथा तुलसीमञ्जरी अर्पित करे)
दूर्वा- ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्त्रेण शतेन च ।।
दूर्वाङकुरान् सुहरितानमृतान मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ।।
ॐ श्री बद्रीनारायणाय नमः ।। दूर्वाङकुरान् समर्पयामि । (दूब अर्पित करे)
आभूषण- ॐ वज्रमाणिक्यवैदूर्यमुक्ताविदुममण्डितम् पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ।
ॐ श्री बद्रीनारायणाय नमः । अलङ्करणार्थे आभूषणानि समर्पयामि। (अलङ्कृत करने के लिए आभूषण समर्पित करे)
सुगन्धित तैल- ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ँ सं परि पातु विश्वतः ।।
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वर ॥
ॐ श्री बद्रीनारायणाय नमः। सुगन्धिततैलादिद्रव्यं समर्पयामि। (सुन्धित तेल, इतर आदि अर्पित करे)
धूप- ब्राह्मणोऽस्य मुख मासीद् बाहू राजन्यः कृतः। तदस्य यद् वैश्यः पदभ्या शूद्रो अजायत ।।
वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।
ॐ श्री बद्रीनारायणाय नमः ।। धूपमाघ्रापयामि । (धूप आघ्रापित करे)
(देवता के बायें भाग में धूप और दायें भाग में दीप रखना चाहिये)
दीप- चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद वायुश्च प्राणश्च मुखा दग्निरजायत ।।
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
ॐ श्री बद्रीनारायणाय नमः । दीपं दर्शयामि। (घृतदीप दिखाये तथा हाथ धो ले।)
नैवेद्यम्- (पंचमेवा पंच मिठाई बतासे आदि )-
ॐ नाभ्या आसीदन्तरिक्ष शीष्ण द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथालोकाँ२ अकल्पयन्।।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।।
त्वदीयं वस्तु गसेविन्द तुभ्यमेव समर्पये। गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर।।
ग्रासमुद्रांप्रदर्शयेत् नैवेद्य में तुलसीदल छोड़कर पाँच ग्रास- मुद्रा दिखाये – १- ॐ प्राणाय स्वाहा- कनिष्ठिका, अनामिका और अँगूठा मिलाये। २- ॐ अपानाय स्वाहा- अनामिका, मध्यमा और अँगूठा मिलाये। ३- ॐ व्यानाय स्वाहा- मध्यमा, तर्जनी और अँगूठा मिलाये। ४-ॐ उदानाय स्वाहा – तर्जनी, मध्यमा, अनामिका और अँगूठा मिलाये। ५- ॐ समानाय स्वाहा – सब अँगुलियाँ मिलाये।
ॐ श्री बद्रीनारायणाय नमः।। नैवेद्यं निवेदयामि, मध्ये पानीयं जलं समर्पयामि, आचमनीयं जलं समर्पयामि । (नैवेद निवेदित करे तथा पानीय जल अर्पित करे, पुनः आचमनीय जल अर्पित करे)
जपम्- ॐ श्री बद्रीनारायणाय नमः, इस नाम मंत्र से भगवान का १०८ जप करें।
ॐ गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम्। सिद्धिर्भवतु मे देव त्वत्प्रसादात् सुरेश्वर। (आचमनीय जल अर्पित करे)
ऋतुफल- ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व, हसः ।।
ॐ फलेन फलितं सर्व त्रैलोक्यं सचराचरम् ।
तस्मात्फल प्रदानेन पूर्णाः सन्तु मनोरथाः ।।
इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।
ॐ श्री बद्रीनारायणाय नमः । फलं समर्पयामि। फलान्ते आचमनीयं जलं समर्पयामि । (अखण्ड ऋतुफल समर्पित करे)
ताम्बूल- ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः।।
पुगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्।।
ॐ श्री बद्रीनारायणाय नमः । एलालवङ्गपूगीफलयुतं ताम्बूलं समर्पयामि। इलायची, लवंग तथा पूंगीफलयुक्त ताम्बूल अर्पित करे)
भूषणार्थे द्रव्यम् – ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।
दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता ।
अनन्तफलदामेनां गृहाण परमेश्वर ।।
ॐ श्री बद्रीनारायणाय नमः । द्रव्यदक्षिणां समर्पयामि ।। (द्रव्य दक्षिणा अर्पित करे)
आरती- (कपूर अथवा घृत की बत्ती को प्रज्वलित कर जल से प्रोक्षित कर ले। घण्टानाद करते हुए भगवान की मङ्गलमय आरती करे।
आरती का विधान इस प्रकार है- सर्व प्रथम चरणों में चार बार, नाभि में दो बार, मुख में एक बार आरती करने के बाद पुनः समस्त अंङ्गो की सात बार आरती करनी चाहिए। फिर शंख में जल लेकर भगवान के चारों और भ्रमण कराये तथा भगवान को निवेदित करे।)
आरती मंत्र- ॐ इद ँ हविः प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये। आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि। अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त।।
ॐ आ रात्रि पार्थिव पितुरप्रायि धामभिः। दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः।।
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा। ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा।।
श्री बद्रीनारायणाय जी की आरती
पवन मंद सुगंध शीतल, हेम मंदिर शोभितम् ।
निकट गंगा बहत र्निमल, बद्रीनाथ विश्वम्भरम् ।।१।।
शेष सुनिरन करत निशिदिन, ध्यान धरत महेश्वरम् ।
श्री वेद ब्रह्मा करत स्तुति, बद्रीनाथ विश्वम्भरम् ।।२।।
शक्ति गौरी गणेश शारद, नारद मुनि उच्चारणम् ।
योग ध्यान अपार लीला, बद्रीनाथ विश्वम्भरम् ।।४।।
इन्द्र चन्द्र कुवेर दिनकर, धूप दीप निवेदितम् ।
सिद्ध मुनिजन करत जय जय बद्रीनाथ विश्वम्भरम् ।।३।।
यक्ष किन्नर करत कौतुक, गान गन्धर्व प्रकाशितम् ।
श्री भूमि लक्ष्मी चंवर डोले, बद्रीनाथ विश्वम्भरम् ।।५।।
कैलाश में एक देव निरंजन, शैल-शिखर महेश्वरम् ।
राजा युधिष्ठिर करत स्तुती, बद्रीनाथ विश्वम्भरम् ।।६।।
श्री बद्रीनाथ जी की परम स्तुति, पढत पाप विनाशनम् ।
कोटि तीर्थ सुपुण्य सुन्दर, सहज अति फलदायकम् ।।७।।
पवन मंद सुगंध शीतल, हेम मंदिर शोभितम् ।
निकट गंगा बहत र्निमल, बद्रीनाथ विश्वम्भरम् ।।
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव।।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं,
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङगम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं,
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।।
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुधारिणे नमः।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।
आकाशात्पतितं तोयं तथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवम्प्रति गच्छति।।
मूकं करोति वाचालं पडंगु लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमान्दमाधवम्।।
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोप कुमाराय गोविन्दाय नमा नमः ।।
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव ।।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ।।
शङ्ख-जल- तदनन्दर शङ्ख का जल भगवान पर घुमाकर अपने ऊपर तथा भक्तजनों पर निम्न मन्त्र के द्वारा छोड़े-
शङ्खमध्यस्थितं तोयं भ्रामितं केशवोपरि।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति।।
विशेषार्ध्यम्- (फल सहितम् घुटने टेककर)-
ॐ नमः कमल नाभाय नमस्ते जल शायिने ।
नमस्तेस्तु हृषीकेश गृहाणार्ध्यं नमोस्तुते ।।
दामोदर जगन्नाथ भक्तानां भय नाशन ।
मया निवेदितं भक्त्या ह्यर्घ्यं मे प्रतिगृह्यताम् ।।
पुष्पाञ्जलि- हाथ में पुष्प लेकर प्रार्थना करें-
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः।।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्ता दापरार्धात्। समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति । ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः ।।
सेवंतिका बकुल चंपक पाटलाब्जैः पुन्नागजाती करवीर रसालपुष्पैः। विल्व प्रवाल तुलसी दल मालिकाभिः त्वां पूजयामि जगदीश्वर मे प्रसीद।।
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ।।
ॐ तत्पुरुषाय विद्महे नारायणाय धीमहि तन्नो विष्णुः प्रचोदयात्।
ॐ श्री बद्रीनारायणाय नमः । पुष्पाञ्जलिं समर्पयामि ।।
(भगवान को पुष्पाञ्जलि समर्पित करें)
प्रदक्षिणा – ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः। तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ।।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ।।
भगवान की चार बार प्रदक्षिणा कर उन्हें साष्टाङ्ग प्रणाम करें।
प्रणाम- अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।
हृषीकेशं जगन्नाथं वागीशं वर दायकम् ।।
गुणत्रयं गुणातीतं गोविन्दं गरुड़ध्वजम् ।
जनार्दनं जनातीतं जानकी बल्लभं हरिम् ।
प्रणमामि सदा भक्त्या नारायणमतः परम् ।
दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ।।
नित्यमापत्सु सर्वेषु तथा निष्ट भयेषुच ।
नामान्येतानि संकीर्त्य-ईप्सितं फलमाप्नुयात् ।।
बद्रीनारायणं देवं वन्देऽहं कामदं विभुम् ।।
लीलया रचितं विश्वं येन तस्मै नमो नमः ।।
क्षमा प्रार्थना-
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर।।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत्तत् ।।
चरणामृत-ग्रहण- भगवान का चरणोदक अति पुण्यप्रद, कल्याणकारी है। एवं सभी पाप व तापो का समूल उच्छेद कर देता है। अतः श्रद्धा-भक्ति पूर्वक इसे ग्रहण करना चाहिए।
तुलसी-ग्रहण- तदनन्दर भगवान को अर्पित एवं भोग लगाया गया। तुलसीदल लेना चाहिए-
पूजनानन्तरं विष्णोरर्पितं तुलसीदलम् ।
भक्षयेद्दहशुद्ध्यर्थं चान्द्रायणशताधिकम् ।।
प्रसाद-ग्रहण- अन्त में भगवान को भोग लगाये गये वैवेद्य को प्रसादरुप में भक्तों को बाँटकर स्वयं भी ग्रहण करें।